Sanskrit Segmenter Summary


Input: एवं परंपराप्राप्तम् इमं राजर्षयो विदुः
Chunks: evam paramparāprāptam imam rājarṣayaḥ viduḥ
Undo(460 Solutions)

evam paramparāprāptam imam rājaraya vidu 
evam
paramparā
prāptam
imam
rāja
ṛṣayaḥ
viduḥ
paramparā
prāptam
rājā
ṛṣayaḥ
viduḥ
param
para
rāja
ṛṣayaḥ
param
parā
ṛṣayaḥ
param
parā
ṛṣa
yaḥ
aprāptam



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria